Declension table of ?rirādhayiṣya

Deva

MasculineSingularDualPlural
Nominativerirādhayiṣyaḥ rirādhayiṣyau rirādhayiṣyāḥ
Vocativerirādhayiṣya rirādhayiṣyau rirādhayiṣyāḥ
Accusativerirādhayiṣyam rirādhayiṣyau rirādhayiṣyān
Instrumentalrirādhayiṣyeṇa rirādhayiṣyābhyām rirādhayiṣyaiḥ rirādhayiṣyebhiḥ
Dativerirādhayiṣyāya rirādhayiṣyābhyām rirādhayiṣyebhyaḥ
Ablativerirādhayiṣyāt rirādhayiṣyābhyām rirādhayiṣyebhyaḥ
Genitiverirādhayiṣyasya rirādhayiṣyayoḥ rirādhayiṣyāṇām
Locativerirādhayiṣye rirādhayiṣyayoḥ rirādhayiṣyeṣu

Compound rirādhayiṣya -

Adverb -rirādhayiṣyam -rirādhayiṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria