Declension table of ?rirādhayiṣitavatī

Deva

FeminineSingularDualPlural
Nominativerirādhayiṣitavatī rirādhayiṣitavatyau rirādhayiṣitavatyaḥ
Vocativerirādhayiṣitavati rirādhayiṣitavatyau rirādhayiṣitavatyaḥ
Accusativerirādhayiṣitavatīm rirādhayiṣitavatyau rirādhayiṣitavatīḥ
Instrumentalrirādhayiṣitavatyā rirādhayiṣitavatībhyām rirādhayiṣitavatībhiḥ
Dativerirādhayiṣitavatyai rirādhayiṣitavatībhyām rirādhayiṣitavatībhyaḥ
Ablativerirādhayiṣitavatyāḥ rirādhayiṣitavatībhyām rirādhayiṣitavatībhyaḥ
Genitiverirādhayiṣitavatyāḥ rirādhayiṣitavatyoḥ rirādhayiṣitavatīnām
Locativerirādhayiṣitavatyām rirādhayiṣitavatyoḥ rirādhayiṣitavatīṣu

Compound rirādhayiṣitavati - rirādhayiṣitavatī -

Adverb -rirādhayiṣitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria