Declension table of ?rādhyat

Deva

NeuterSingularDualPlural
Nominativerādhyat rādhyantī rādhyatī rādhyanti
Vocativerādhyat rādhyantī rādhyatī rādhyanti
Accusativerādhyat rādhyantī rādhyatī rādhyanti
Instrumentalrādhyatā rādhyadbhyām rādhyadbhiḥ
Dativerādhyate rādhyadbhyām rādhyadbhyaḥ
Ablativerādhyataḥ rādhyadbhyām rādhyadbhyaḥ
Genitiverādhyataḥ rādhyatoḥ rādhyatām
Locativerādhyati rādhyatoḥ rādhyatsu

Adverb -rādhyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria