Declension table of ?rādhyantī

Deva

FeminineSingularDualPlural
Nominativerādhyantī rādhyantyau rādhyantyaḥ
Vocativerādhyanti rādhyantyau rādhyantyaḥ
Accusativerādhyantīm rādhyantyau rādhyantīḥ
Instrumentalrādhyantyā rādhyantībhyām rādhyantībhiḥ
Dativerādhyantyai rādhyantībhyām rādhyantībhyaḥ
Ablativerādhyantyāḥ rādhyantībhyām rādhyantībhyaḥ
Genitiverādhyantyāḥ rādhyantyoḥ rādhyantīnām
Locativerādhyantyām rādhyantyoḥ rādhyantīṣu

Compound rādhyanti - rādhyantī -

Adverb -rādhyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria