Declension table of ?rirādhayiṣitā

Deva

FeminineSingularDualPlural
Nominativerirādhayiṣitā rirādhayiṣite rirādhayiṣitāḥ
Vocativerirādhayiṣite rirādhayiṣite rirādhayiṣitāḥ
Accusativerirādhayiṣitām rirādhayiṣite rirādhayiṣitāḥ
Instrumentalrirādhayiṣitayā rirādhayiṣitābhyām rirādhayiṣitābhiḥ
Dativerirādhayiṣitāyai rirādhayiṣitābhyām rirādhayiṣitābhyaḥ
Ablativerirādhayiṣitāyāḥ rirādhayiṣitābhyām rirādhayiṣitābhyaḥ
Genitiverirādhayiṣitāyāḥ rirādhayiṣitayoḥ rirādhayiṣitānām
Locativerirādhayiṣitāyām rirādhayiṣitayoḥ rirādhayiṣitāsu

Adverb -rirādhayiṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria