Declension table of ?rāddhavat

Deva

MasculineSingularDualPlural
Nominativerāddhavān rāddhavantau rāddhavantaḥ
Vocativerāddhavan rāddhavantau rāddhavantaḥ
Accusativerāddhavantam rāddhavantau rāddhavataḥ
Instrumentalrāddhavatā rāddhavadbhyām rāddhavadbhiḥ
Dativerāddhavate rāddhavadbhyām rāddhavadbhyaḥ
Ablativerāddhavataḥ rāddhavadbhyām rāddhavadbhyaḥ
Genitiverāddhavataḥ rāddhavatoḥ rāddhavatām
Locativerāddhavati rāddhavatoḥ rāddhavatsu

Compound rāddhavat -

Adverb -rāddhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria