Declension table of ?rirādhayiṣat

Deva

NeuterSingularDualPlural
Nominativerirādhayiṣat rirādhayiṣantī rirādhayiṣatī rirādhayiṣanti
Vocativerirādhayiṣat rirādhayiṣantī rirādhayiṣatī rirādhayiṣanti
Accusativerirādhayiṣat rirādhayiṣantī rirādhayiṣatī rirādhayiṣanti
Instrumentalrirādhayiṣatā rirādhayiṣadbhyām rirādhayiṣadbhiḥ
Dativerirādhayiṣate rirādhayiṣadbhyām rirādhayiṣadbhyaḥ
Ablativerirādhayiṣataḥ rirādhayiṣadbhyām rirādhayiṣadbhyaḥ
Genitiverirādhayiṣataḥ rirādhayiṣatoḥ rirādhayiṣatām
Locativerirādhayiṣati rirādhayiṣatoḥ rirādhayiṣatsu

Adverb -rirādhayiṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria