Conjugation tables of ?purv

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstpurvayāmi purvayāvaḥ purvayāmaḥ
Secondpurvayasi purvayathaḥ purvayatha
Thirdpurvayati purvayataḥ purvayanti


MiddleSingularDualPlural
Firstpurvaye purvayāvahe purvayāmahe
Secondpurvayase purvayethe purvayadhve
Thirdpurvayate purvayete purvayante


PassiveSingularDualPlural
Firstpurvye purvyāvahe purvyāmahe
Secondpurvyase purvyethe purvyadhve
Thirdpurvyate purvyete purvyante


Imperfect

ActiveSingularDualPlural
Firstapurvayam apurvayāva apurvayāma
Secondapurvayaḥ apurvayatam apurvayata
Thirdapurvayat apurvayatām apurvayan


MiddleSingularDualPlural
Firstapurvaye apurvayāvahi apurvayāmahi
Secondapurvayathāḥ apurvayethām apurvayadhvam
Thirdapurvayata apurvayetām apurvayanta


PassiveSingularDualPlural
Firstapurvye apurvyāvahi apurvyāmahi
Secondapurvyathāḥ apurvyethām apurvyadhvam
Thirdapurvyata apurvyetām apurvyanta


Optative

ActiveSingularDualPlural
Firstpurvayeyam purvayeva purvayema
Secondpurvayeḥ purvayetam purvayeta
Thirdpurvayet purvayetām purvayeyuḥ


MiddleSingularDualPlural
Firstpurvayeya purvayevahi purvayemahi
Secondpurvayethāḥ purvayeyāthām purvayedhvam
Thirdpurvayeta purvayeyātām purvayeran


PassiveSingularDualPlural
Firstpurvyeya purvyevahi purvyemahi
Secondpurvyethāḥ purvyeyāthām purvyedhvam
Thirdpurvyeta purvyeyātām purvyeran


Imperative

ActiveSingularDualPlural
Firstpurvayāṇi purvayāva purvayāma
Secondpurvaya purvayatam purvayata
Thirdpurvayatu purvayatām purvayantu


MiddleSingularDualPlural
Firstpurvayai purvayāvahai purvayāmahai
Secondpurvayasva purvayethām purvayadhvam
Thirdpurvayatām purvayetām purvayantām


PassiveSingularDualPlural
Firstpurvyai purvyāvahai purvyāmahai
Secondpurvyasva purvyethām purvyadhvam
Thirdpurvyatām purvyetām purvyantām


Future

ActiveSingularDualPlural
Firstpurvayiṣyāmi purvayiṣyāvaḥ purvayiṣyāmaḥ
Secondpurvayiṣyasi purvayiṣyathaḥ purvayiṣyatha
Thirdpurvayiṣyati purvayiṣyataḥ purvayiṣyanti


MiddleSingularDualPlural
Firstpurvayiṣye purvayiṣyāvahe purvayiṣyāmahe
Secondpurvayiṣyase purvayiṣyethe purvayiṣyadhve
Thirdpurvayiṣyate purvayiṣyete purvayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstpurvayitāsmi purvayitāsvaḥ purvayitāsmaḥ
Secondpurvayitāsi purvayitāsthaḥ purvayitāstha
Thirdpurvayitā purvayitārau purvayitāraḥ

Participles

Past Passive Participle
purvita m. n. purvitā f.

Past Active Participle
purvitavat m. n. purvitavatī f.

Present Active Participle
purvayat m. n. purvayantī f.

Present Middle Participle
purvayamāṇa m. n. purvayamāṇā f.

Present Passive Participle
purvyamāṇa m. n. purvyamāṇā f.

Future Active Participle
purvayiṣyat m. n. purvayiṣyantī f.

Future Middle Participle
purvayiṣyamāṇa m. n. purvayiṣyamāṇā f.

Future Passive Participle
purvayitavya m. n. purvayitavyā f.

Future Passive Participle
purvya m. n. purvyā f.

Future Passive Participle
purvaṇīya m. n. purvaṇīyā f.

Indeclinable forms

Infinitive
purvayitum

Absolutive
purvayitvā

Absolutive
-purvya

Periphrastic Perfect
purvayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria