तिङन्तावली ?पुर्व्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमपुर्वयति पुर्वयतः पुर्वयन्ति
मध्यमपुर्वयसि पुर्वयथः पुर्वयथ
उत्तमपुर्वयामि पुर्वयावः पुर्वयामः


आत्मनेपदेएकद्विबहु
प्रथमपुर्वयते पुर्वयेते पुर्वयन्ते
मध्यमपुर्वयसे पुर्वयेथे पुर्वयध्वे
उत्तमपुर्वये पुर्वयावहे पुर्वयामहे


कर्मणिएकद्विबहु
प्रथमपुर्व्यते पुर्व्येते पुर्व्यन्ते
मध्यमपुर्व्यसे पुर्व्येथे पुर्व्यध्वे
उत्तमपुर्व्ये पुर्व्यावहे पुर्व्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअपुर्वयत् अपुर्वयताम् अपुर्वयन्
मध्यमअपुर्वयः अपुर्वयतम् अपुर्वयत
उत्तमअपुर्वयम् अपुर्वयाव अपुर्वयाम


आत्मनेपदेएकद्विबहु
प्रथमअपुर्वयत अपुर्वयेताम् अपुर्वयन्त
मध्यमअपुर्वयथाः अपुर्वयेथाम् अपुर्वयध्वम्
उत्तमअपुर्वये अपुर्वयावहि अपुर्वयामहि


कर्मणिएकद्विबहु
प्रथमअपुर्व्यत अपुर्व्येताम् अपुर्व्यन्त
मध्यमअपुर्व्यथाः अपुर्व्येथाम् अपुर्व्यध्वम्
उत्तमअपुर्व्ये अपुर्व्यावहि अपुर्व्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमपुर्वयेत् पुर्वयेताम् पुर्वयेयुः
मध्यमपुर्वयेः पुर्वयेतम् पुर्वयेत
उत्तमपुर्वयेयम् पुर्वयेव पुर्वयेम


आत्मनेपदेएकद्विबहु
प्रथमपुर्वयेत पुर्वयेयाताम् पुर्वयेरन्
मध्यमपुर्वयेथाः पुर्वयेयाथाम् पुर्वयेध्वम्
उत्तमपुर्वयेय पुर्वयेवहि पुर्वयेमहि


कर्मणिएकद्विबहु
प्रथमपुर्व्येत पुर्व्येयाताम् पुर्व्येरन्
मध्यमपुर्व्येथाः पुर्व्येयाथाम् पुर्व्येध्वम्
उत्तमपुर्व्येय पुर्व्येवहि पुर्व्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमपुर्वयतु पुर्वयताम् पुर्वयन्तु
मध्यमपुर्वय पुर्वयतम् पुर्वयत
उत्तमपुर्वयाणि पुर्वयाव पुर्वयाम


आत्मनेपदेएकद्विबहु
प्रथमपुर्वयताम् पुर्वयेताम् पुर्वयन्ताम्
मध्यमपुर्वयस्व पुर्वयेथाम् पुर्वयध्वम्
उत्तमपुर्वयै पुर्वयावहै पुर्वयामहै


कर्मणिएकद्विबहु
प्रथमपुर्व्यताम् पुर्व्येताम् पुर्व्यन्ताम्
मध्यमपुर्व्यस्व पुर्व्येथाम् पुर्व्यध्वम्
उत्तमपुर्व्यै पुर्व्यावहै पुर्व्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमपुर्वयिष्यति पुर्वयिष्यतः पुर्वयिष्यन्ति
मध्यमपुर्वयिष्यसि पुर्वयिष्यथः पुर्वयिष्यथ
उत्तमपुर्वयिष्यामि पुर्वयिष्यावः पुर्वयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमपुर्वयिष्यते पुर्वयिष्येते पुर्वयिष्यन्ते
मध्यमपुर्वयिष्यसे पुर्वयिष्येथे पुर्वयिष्यध्वे
उत्तमपुर्वयिष्ये पुर्वयिष्यावहे पुर्वयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमपुर्वयिता पुर्वयितारौ पुर्वयितारः
मध्यमपुर्वयितासि पुर्वयितास्थः पुर्वयितास्थ
उत्तमपुर्वयितास्मि पुर्वयितास्वः पुर्वयितास्मः

कृदन्त

क्त
पुर्वित m. n. पुर्विता f.

क्तवतु
पुर्वितवत् m. n. पुर्वितवती f.

शतृ
पुर्वयत् m. n. पुर्वयन्ती f.

शानच्
पुर्वयमाण m. n. पुर्वयमाणा f.

शानच् कर्मणि
पुर्व्यमाण m. n. पुर्व्यमाणा f.

लुडादेश पर
पुर्वयिष्यत् m. n. पुर्वयिष्यन्ती f.

लुडादेश आत्म
पुर्वयिष्यमाण m. n. पुर्वयिष्यमाणा f.

तव्य
पुर्वयितव्य m. n. पुर्वयितव्या f.

यत्
पुर्व्य m. n. पुर्व्या f.

अनीयर्
पुर्वणीय m. n. पुर्वणीया f.

अव्यय

तुमुन्
पुर्वयितुम्

क्त्वा
पुर्वयित्वा

ल्यप्
॰पुर्व्य

लिट्
पुर्वयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria