Declension table of ?purvayantī

Deva

FeminineSingularDualPlural
Nominativepurvayantī purvayantyau purvayantyaḥ
Vocativepurvayanti purvayantyau purvayantyaḥ
Accusativepurvayantīm purvayantyau purvayantīḥ
Instrumentalpurvayantyā purvayantībhyām purvayantībhiḥ
Dativepurvayantyai purvayantībhyām purvayantībhyaḥ
Ablativepurvayantyāḥ purvayantībhyām purvayantībhyaḥ
Genitivepurvayantyāḥ purvayantyoḥ purvayantīnām
Locativepurvayantyām purvayantyoḥ purvayantīṣu

Compound purvayanti - purvayantī -

Adverb -purvayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria