Declension table of ?purvayat

Deva

NeuterSingularDualPlural
Nominativepurvayat purvayantī purvayatī purvayanti
Vocativepurvayat purvayantī purvayatī purvayanti
Accusativepurvayat purvayantī purvayatī purvayanti
Instrumentalpurvayatā purvayadbhyām purvayadbhiḥ
Dativepurvayate purvayadbhyām purvayadbhyaḥ
Ablativepurvayataḥ purvayadbhyām purvayadbhyaḥ
Genitivepurvayataḥ purvayatoḥ purvayatām
Locativepurvayati purvayatoḥ purvayatsu

Adverb -purvayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria