Declension table of ?purvayitavya

Deva

NeuterSingularDualPlural
Nominativepurvayitavyam purvayitavye purvayitavyāni
Vocativepurvayitavya purvayitavye purvayitavyāni
Accusativepurvayitavyam purvayitavye purvayitavyāni
Instrumentalpurvayitavyena purvayitavyābhyām purvayitavyaiḥ
Dativepurvayitavyāya purvayitavyābhyām purvayitavyebhyaḥ
Ablativepurvayitavyāt purvayitavyābhyām purvayitavyebhyaḥ
Genitivepurvayitavyasya purvayitavyayoḥ purvayitavyānām
Locativepurvayitavye purvayitavyayoḥ purvayitavyeṣu

Compound purvayitavya -

Adverb -purvayitavyam -purvayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria