Declension table of ?purvayiṣyat

Deva

MasculineSingularDualPlural
Nominativepurvayiṣyan purvayiṣyantau purvayiṣyantaḥ
Vocativepurvayiṣyan purvayiṣyantau purvayiṣyantaḥ
Accusativepurvayiṣyantam purvayiṣyantau purvayiṣyataḥ
Instrumentalpurvayiṣyatā purvayiṣyadbhyām purvayiṣyadbhiḥ
Dativepurvayiṣyate purvayiṣyadbhyām purvayiṣyadbhyaḥ
Ablativepurvayiṣyataḥ purvayiṣyadbhyām purvayiṣyadbhyaḥ
Genitivepurvayiṣyataḥ purvayiṣyatoḥ purvayiṣyatām
Locativepurvayiṣyati purvayiṣyatoḥ purvayiṣyatsu

Compound purvayiṣyat -

Adverb -purvayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria