Declension table of ?purvayat

Deva

MasculineSingularDualPlural
Nominativepurvayan purvayantau purvayantaḥ
Vocativepurvayan purvayantau purvayantaḥ
Accusativepurvayantam purvayantau purvayataḥ
Instrumentalpurvayatā purvayadbhyām purvayadbhiḥ
Dativepurvayate purvayadbhyām purvayadbhyaḥ
Ablativepurvayataḥ purvayadbhyām purvayadbhyaḥ
Genitivepurvayataḥ purvayatoḥ purvayatām
Locativepurvayati purvayatoḥ purvayatsu

Compound purvayat -

Adverb -purvayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria