Declension table of ?purvayitavyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | purvayitavyaḥ | purvayitavyau | purvayitavyāḥ |
Vocative | purvayitavya | purvayitavyau | purvayitavyāḥ |
Accusative | purvayitavyam | purvayitavyau | purvayitavyān |
Instrumental | purvayitavyena | purvayitavyābhyām | purvayitavyaiḥ purvayitavyebhiḥ |
Dative | purvayitavyāya | purvayitavyābhyām | purvayitavyebhyaḥ |
Ablative | purvayitavyāt | purvayitavyābhyām | purvayitavyebhyaḥ |
Genitive | purvayitavyasya | purvayitavyayoḥ | purvayitavyānām |
Locative | purvayitavye | purvayitavyayoḥ | purvayitavyeṣu |