Declension table of ?purvayitavya

Deva

MasculineSingularDualPlural
Nominativepurvayitavyaḥ purvayitavyau purvayitavyāḥ
Vocativepurvayitavya purvayitavyau purvayitavyāḥ
Accusativepurvayitavyam purvayitavyau purvayitavyān
Instrumentalpurvayitavyena purvayitavyābhyām purvayitavyaiḥ purvayitavyebhiḥ
Dativepurvayitavyāya purvayitavyābhyām purvayitavyebhyaḥ
Ablativepurvayitavyāt purvayitavyābhyām purvayitavyebhyaḥ
Genitivepurvayitavyasya purvayitavyayoḥ purvayitavyānām
Locativepurvayitavye purvayitavyayoḥ purvayitavyeṣu

Compound purvayitavya -

Adverb -purvayitavyam -purvayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria