Declension table of ?purvayamāṇa

Deva

NeuterSingularDualPlural
Nominativepurvayamāṇam purvayamāṇe purvayamāṇāni
Vocativepurvayamāṇa purvayamāṇe purvayamāṇāni
Accusativepurvayamāṇam purvayamāṇe purvayamāṇāni
Instrumentalpurvayamāṇena purvayamāṇābhyām purvayamāṇaiḥ
Dativepurvayamāṇāya purvayamāṇābhyām purvayamāṇebhyaḥ
Ablativepurvayamāṇāt purvayamāṇābhyām purvayamāṇebhyaḥ
Genitivepurvayamāṇasya purvayamāṇayoḥ purvayamāṇānām
Locativepurvayamāṇe purvayamāṇayoḥ purvayamāṇeṣu

Compound purvayamāṇa -

Adverb -purvayamāṇam -purvayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria