Declension table of ?purvayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativepurvayiṣyamāṇaḥ purvayiṣyamāṇau purvayiṣyamāṇāḥ
Vocativepurvayiṣyamāṇa purvayiṣyamāṇau purvayiṣyamāṇāḥ
Accusativepurvayiṣyamāṇam purvayiṣyamāṇau purvayiṣyamāṇān
Instrumentalpurvayiṣyamāṇena purvayiṣyamāṇābhyām purvayiṣyamāṇaiḥ purvayiṣyamāṇebhiḥ
Dativepurvayiṣyamāṇāya purvayiṣyamāṇābhyām purvayiṣyamāṇebhyaḥ
Ablativepurvayiṣyamāṇāt purvayiṣyamāṇābhyām purvayiṣyamāṇebhyaḥ
Genitivepurvayiṣyamāṇasya purvayiṣyamāṇayoḥ purvayiṣyamāṇānām
Locativepurvayiṣyamāṇe purvayiṣyamāṇayoḥ purvayiṣyamāṇeṣu

Compound purvayiṣyamāṇa -

Adverb -purvayiṣyamāṇam -purvayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria