Declension table of ?purvayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativepurvayiṣyamāṇā purvayiṣyamāṇe purvayiṣyamāṇāḥ
Vocativepurvayiṣyamāṇe purvayiṣyamāṇe purvayiṣyamāṇāḥ
Accusativepurvayiṣyamāṇām purvayiṣyamāṇe purvayiṣyamāṇāḥ
Instrumentalpurvayiṣyamāṇayā purvayiṣyamāṇābhyām purvayiṣyamāṇābhiḥ
Dativepurvayiṣyamāṇāyai purvayiṣyamāṇābhyām purvayiṣyamāṇābhyaḥ
Ablativepurvayiṣyamāṇāyāḥ purvayiṣyamāṇābhyām purvayiṣyamāṇābhyaḥ
Genitivepurvayiṣyamāṇāyāḥ purvayiṣyamāṇayoḥ purvayiṣyamāṇānām
Locativepurvayiṣyamāṇāyām purvayiṣyamāṇayoḥ purvayiṣyamāṇāsu

Adverb -purvayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria