Declension table of ?purvayamāṇā

Deva

FeminineSingularDualPlural
Nominativepurvayamāṇā purvayamāṇe purvayamāṇāḥ
Vocativepurvayamāṇe purvayamāṇe purvayamāṇāḥ
Accusativepurvayamāṇām purvayamāṇe purvayamāṇāḥ
Instrumentalpurvayamāṇayā purvayamāṇābhyām purvayamāṇābhiḥ
Dativepurvayamāṇāyai purvayamāṇābhyām purvayamāṇābhyaḥ
Ablativepurvayamāṇāyāḥ purvayamāṇābhyām purvayamāṇābhyaḥ
Genitivepurvayamāṇāyāḥ purvayamāṇayoḥ purvayamāṇānām
Locativepurvayamāṇāyām purvayamāṇayoḥ purvayamāṇāsu

Adverb -purvayamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria