Conjugation tables of preṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstpreṣāmi preṣāvaḥ preṣāmaḥ
Secondpreṣasi preṣathaḥ preṣatha
Thirdpreṣati preṣataḥ preṣanti


MiddleSingularDualPlural
Firstpreṣe preṣāvahe preṣāmahe
Secondpreṣase preṣethe preṣadhve
Thirdpreṣate preṣete preṣante


PassiveSingularDualPlural
Firstpreṣye preṣyāvahe preṣyāmahe
Secondpreṣyase preṣyethe preṣyadhve
Thirdpreṣyate preṣyete preṣyante


Imperfect

ActiveSingularDualPlural
Firstapreṣam apreṣāva apreṣāma
Secondapreṣaḥ apreṣatam apreṣata
Thirdapreṣat apreṣatām apreṣan


MiddleSingularDualPlural
Firstapreṣe apreṣāvahi apreṣāmahi
Secondapreṣathāḥ apreṣethām apreṣadhvam
Thirdapreṣata apreṣetām apreṣanta


PassiveSingularDualPlural
Firstapreṣye apreṣyāvahi apreṣyāmahi
Secondapreṣyathāḥ apreṣyethām apreṣyadhvam
Thirdapreṣyata apreṣyetām apreṣyanta


Optative

ActiveSingularDualPlural
Firstpreṣeyam preṣeva preṣema
Secondpreṣeḥ preṣetam preṣeta
Thirdpreṣet preṣetām preṣeyuḥ


MiddleSingularDualPlural
Firstpreṣeya preṣevahi preṣemahi
Secondpreṣethāḥ preṣeyāthām preṣedhvam
Thirdpreṣeta preṣeyātām preṣeran


PassiveSingularDualPlural
Firstpreṣyeya preṣyevahi preṣyemahi
Secondpreṣyethāḥ preṣyeyāthām preṣyedhvam
Thirdpreṣyeta preṣyeyātām preṣyeran


Imperative

ActiveSingularDualPlural
Firstpreṣāṇi preṣāva preṣāma
Secondpreṣa preṣatam preṣata
Thirdpreṣatu preṣatām preṣantu


MiddleSingularDualPlural
Firstpreṣai preṣāvahai preṣāmahai
Secondpreṣasva preṣethām preṣadhvam
Thirdpreṣatām preṣetām preṣantām


PassiveSingularDualPlural
Firstpreṣyai preṣyāvahai preṣyāmahai
Secondpreṣyasva preṣyethām preṣyadhvam
Thirdpreṣyatām preṣyetām preṣyantām


Future

ActiveSingularDualPlural
Firstpreṣiṣyāmi preṣiṣyāvaḥ preṣiṣyāmaḥ
Secondpreṣiṣyasi preṣiṣyathaḥ preṣiṣyatha
Thirdpreṣiṣyati preṣiṣyataḥ preṣiṣyanti


MiddleSingularDualPlural
Firstpreṣiṣye preṣiṣyāvahe preṣiṣyāmahe
Secondpreṣiṣyase preṣiṣyethe preṣiṣyadhve
Thirdpreṣiṣyate preṣiṣyete preṣiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstpreṣitāsmi preṣitāsvaḥ preṣitāsmaḥ
Secondpreṣitāsi preṣitāsthaḥ preṣitāstha
Thirdpreṣitā preṣitārau preṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstpapreṣa papreṣiva papreṣima
Secondpapreṣitha papreṣathuḥ papreṣa
Thirdpapreṣa papreṣatuḥ papreṣuḥ


MiddleSingularDualPlural
Firstpapreṣe papreṣivahe papreṣimahe
Secondpapreṣiṣe papreṣāthe papreṣidhve
Thirdpapreṣe papreṣāte papreṣire


Benedictive

ActiveSingularDualPlural
Firstpreṣyāsam preṣyāsva preṣyāsma
Secondpreṣyāḥ preṣyāstam preṣyāsta
Thirdpreṣyāt preṣyāstām preṣyāsuḥ

Participles

Past Passive Participle
preṣṭa m. n. preṣṭā f.

Past Active Participle
preṣṭavat m. n. preṣṭavatī f.

Present Active Participle
preṣat m. n. preṣantī f.

Present Middle Participle
preṣamāṇa m. n. preṣamāṇā f.

Present Passive Participle
preṣyamāṇa m. n. preṣyamāṇā f.

Future Active Participle
preṣiṣyat m. n. preṣiṣyantī f.

Future Middle Participle
preṣiṣyamāṇa m. n. preṣiṣyamāṇā f.

Future Passive Participle
preṣitavya m. n. preṣitavyā f.

Future Passive Participle
preṣya m. n. preṣyā f.

Future Passive Participle
preṣaṇīya m. n. preṣaṇīyā f.

Perfect Active Participle
papreṣvas m. n. papreṣuṣī f.

Perfect Middle Participle
papreṣāṇa m. n. papreṣāṇā f.

Indeclinable forms

Infinitive
preṣitum

Absolutive
preṣṭvā

Absolutive
-preṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria