Declension table of ?papreṣāṇa

Deva

NeuterSingularDualPlural
Nominativepapreṣāṇam papreṣāṇe papreṣāṇāni
Vocativepapreṣāṇa papreṣāṇe papreṣāṇāni
Accusativepapreṣāṇam papreṣāṇe papreṣāṇāni
Instrumentalpapreṣāṇena papreṣāṇābhyām papreṣāṇaiḥ
Dativepapreṣāṇāya papreṣāṇābhyām papreṣāṇebhyaḥ
Ablativepapreṣāṇāt papreṣāṇābhyām papreṣāṇebhyaḥ
Genitivepapreṣāṇasya papreṣāṇayoḥ papreṣāṇānām
Locativepapreṣāṇe papreṣāṇayoḥ papreṣāṇeṣu

Compound papreṣāṇa -

Adverb -papreṣāṇam -papreṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria