Declension table of ?preṣṭā

Deva

FeminineSingularDualPlural
Nominativepreṣṭā preṣṭe preṣṭāḥ
Vocativepreṣṭe preṣṭe preṣṭāḥ
Accusativepreṣṭām preṣṭe preṣṭāḥ
Instrumentalpreṣṭayā preṣṭābhyām preṣṭābhiḥ
Dativepreṣṭāyai preṣṭābhyām preṣṭābhyaḥ
Ablativepreṣṭāyāḥ preṣṭābhyām preṣṭābhyaḥ
Genitivepreṣṭāyāḥ preṣṭayoḥ preṣṭānām
Locativepreṣṭāyām preṣṭayoḥ preṣṭāsu

Adverb -preṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria