Declension table of ?preṣṭavat

Deva

MasculineSingularDualPlural
Nominativepreṣṭavān preṣṭavantau preṣṭavantaḥ
Vocativepreṣṭavan preṣṭavantau preṣṭavantaḥ
Accusativepreṣṭavantam preṣṭavantau preṣṭavataḥ
Instrumentalpreṣṭavatā preṣṭavadbhyām preṣṭavadbhiḥ
Dativepreṣṭavate preṣṭavadbhyām preṣṭavadbhyaḥ
Ablativepreṣṭavataḥ preṣṭavadbhyām preṣṭavadbhyaḥ
Genitivepreṣṭavataḥ preṣṭavatoḥ preṣṭavatām
Locativepreṣṭavati preṣṭavatoḥ preṣṭavatsu

Compound preṣṭavat -

Adverb -preṣṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria