Declension table of ?papreṣvas

Deva

MasculineSingularDualPlural
Nominativepapreṣvān papreṣvāṃsau papreṣvāṃsaḥ
Vocativepapreṣvan papreṣvāṃsau papreṣvāṃsaḥ
Accusativepapreṣvāṃsam papreṣvāṃsau papreṣuṣaḥ
Instrumentalpapreṣuṣā papreṣvadbhyām papreṣvadbhiḥ
Dativepapreṣuṣe papreṣvadbhyām papreṣvadbhyaḥ
Ablativepapreṣuṣaḥ papreṣvadbhyām papreṣvadbhyaḥ
Genitivepapreṣuṣaḥ papreṣuṣoḥ papreṣuṣām
Locativepapreṣuṣi papreṣuṣoḥ papreṣvatsu

Compound papreṣvat -

Adverb -papreṣvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria