Declension table of ?preṣṭa

Deva

MasculineSingularDualPlural
Nominativepreṣṭaḥ preṣṭau preṣṭāḥ
Vocativepreṣṭa preṣṭau preṣṭāḥ
Accusativepreṣṭam preṣṭau preṣṭān
Instrumentalpreṣṭena preṣṭābhyām preṣṭaiḥ preṣṭebhiḥ
Dativepreṣṭāya preṣṭābhyām preṣṭebhyaḥ
Ablativepreṣṭāt preṣṭābhyām preṣṭebhyaḥ
Genitivepreṣṭasya preṣṭayoḥ preṣṭānām
Locativepreṣṭe preṣṭayoḥ preṣṭeṣu

Compound preṣṭa -

Adverb -preṣṭam -preṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria