Declension table of ?preṣamāṇa

Deva

NeuterSingularDualPlural
Nominativepreṣamāṇam preṣamāṇe preṣamāṇāni
Vocativepreṣamāṇa preṣamāṇe preṣamāṇāni
Accusativepreṣamāṇam preṣamāṇe preṣamāṇāni
Instrumentalpreṣamāṇena preṣamāṇābhyām preṣamāṇaiḥ
Dativepreṣamāṇāya preṣamāṇābhyām preṣamāṇebhyaḥ
Ablativepreṣamāṇāt preṣamāṇābhyām preṣamāṇebhyaḥ
Genitivepreṣamāṇasya preṣamāṇayoḥ preṣamāṇānām
Locativepreṣamāṇe preṣamāṇayoḥ preṣamāṇeṣu

Compound preṣamāṇa -

Adverb -preṣamāṇam -preṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria