Declension table of ?papreṣuṣī

Deva

FeminineSingularDualPlural
Nominativepapreṣuṣī papreṣuṣyau papreṣuṣyaḥ
Vocativepapreṣuṣi papreṣuṣyau papreṣuṣyaḥ
Accusativepapreṣuṣīm papreṣuṣyau papreṣuṣīḥ
Instrumentalpapreṣuṣyā papreṣuṣībhyām papreṣuṣībhiḥ
Dativepapreṣuṣyai papreṣuṣībhyām papreṣuṣībhyaḥ
Ablativepapreṣuṣyāḥ papreṣuṣībhyām papreṣuṣībhyaḥ
Genitivepapreṣuṣyāḥ papreṣuṣyoḥ papreṣuṣīṇām
Locativepapreṣuṣyām papreṣuṣyoḥ papreṣuṣīṣu

Compound papreṣuṣi - papreṣuṣī -

Adverb -papreṣuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria