Declension table of ?papreṣāṇa

Deva

MasculineSingularDualPlural
Nominativepapreṣāṇaḥ papreṣāṇau papreṣāṇāḥ
Vocativepapreṣāṇa papreṣāṇau papreṣāṇāḥ
Accusativepapreṣāṇam papreṣāṇau papreṣāṇān
Instrumentalpapreṣāṇena papreṣāṇābhyām papreṣāṇaiḥ papreṣāṇebhiḥ
Dativepapreṣāṇāya papreṣāṇābhyām papreṣāṇebhyaḥ
Ablativepapreṣāṇāt papreṣāṇābhyām papreṣāṇebhyaḥ
Genitivepapreṣāṇasya papreṣāṇayoḥ papreṣāṇānām
Locativepapreṣāṇe papreṣāṇayoḥ papreṣāṇeṣu

Compound papreṣāṇa -

Adverb -papreṣāṇam -papreṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria