Declension table of ?preṣat

Deva

NeuterSingularDualPlural
Nominativepreṣat preṣantī preṣatī preṣanti
Vocativepreṣat preṣantī preṣatī preṣanti
Accusativepreṣat preṣantī preṣatī preṣanti
Instrumentalpreṣatā preṣadbhyām preṣadbhiḥ
Dativepreṣate preṣadbhyām preṣadbhyaḥ
Ablativepreṣataḥ preṣadbhyām preṣadbhyaḥ
Genitivepreṣataḥ preṣatoḥ preṣatām
Locativepreṣati preṣatoḥ preṣatsu

Adverb -preṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria