Declension table of ?preṣiṣyantī

Deva

FeminineSingularDualPlural
Nominativepreṣiṣyantī preṣiṣyantyau preṣiṣyantyaḥ
Vocativepreṣiṣyanti preṣiṣyantyau preṣiṣyantyaḥ
Accusativepreṣiṣyantīm preṣiṣyantyau preṣiṣyantīḥ
Instrumentalpreṣiṣyantyā preṣiṣyantībhyām preṣiṣyantībhiḥ
Dativepreṣiṣyantyai preṣiṣyantībhyām preṣiṣyantībhyaḥ
Ablativepreṣiṣyantyāḥ preṣiṣyantībhyām preṣiṣyantībhyaḥ
Genitivepreṣiṣyantyāḥ preṣiṣyantyoḥ preṣiṣyantīnām
Locativepreṣiṣyantyām preṣiṣyantyoḥ preṣiṣyantīṣu

Compound preṣiṣyanti - preṣiṣyantī -

Adverb -preṣiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria