Declension table of ?preṣiṣyat

Deva

NeuterSingularDualPlural
Nominativepreṣiṣyat preṣiṣyantī preṣiṣyatī preṣiṣyanti
Vocativepreṣiṣyat preṣiṣyantī preṣiṣyatī preṣiṣyanti
Accusativepreṣiṣyat preṣiṣyantī preṣiṣyatī preṣiṣyanti
Instrumentalpreṣiṣyatā preṣiṣyadbhyām preṣiṣyadbhiḥ
Dativepreṣiṣyate preṣiṣyadbhyām preṣiṣyadbhyaḥ
Ablativepreṣiṣyataḥ preṣiṣyadbhyām preṣiṣyadbhyaḥ
Genitivepreṣiṣyataḥ preṣiṣyatoḥ preṣiṣyatām
Locativepreṣiṣyati preṣiṣyatoḥ preṣiṣyatsu

Adverb -preṣiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria