Declension table of ?preṣṭa

Deva

NeuterSingularDualPlural
Nominativepreṣṭam preṣṭe preṣṭāni
Vocativepreṣṭa preṣṭe preṣṭāni
Accusativepreṣṭam preṣṭe preṣṭāni
Instrumentalpreṣṭena preṣṭābhyām preṣṭaiḥ
Dativepreṣṭāya preṣṭābhyām preṣṭebhyaḥ
Ablativepreṣṭāt preṣṭābhyām preṣṭebhyaḥ
Genitivepreṣṭasya preṣṭayoḥ preṣṭānām
Locativepreṣṭe preṣṭayoḥ preṣṭeṣu

Compound preṣṭa -

Adverb -preṣṭam -preṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria