Declension table of ?preṣat

Deva

MasculineSingularDualPlural
Nominativepreṣan preṣantau preṣantaḥ
Vocativepreṣan preṣantau preṣantaḥ
Accusativepreṣantam preṣantau preṣataḥ
Instrumentalpreṣatā preṣadbhyām preṣadbhiḥ
Dativepreṣate preṣadbhyām preṣadbhyaḥ
Ablativepreṣataḥ preṣadbhyām preṣadbhyaḥ
Genitivepreṣataḥ preṣatoḥ preṣatām
Locativepreṣati preṣatoḥ preṣatsu

Compound preṣat -

Adverb -preṣantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria