Declension table of ?preṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativepreṣyamāṇam preṣyamāṇe preṣyamāṇāni
Vocativepreṣyamāṇa preṣyamāṇe preṣyamāṇāni
Accusativepreṣyamāṇam preṣyamāṇe preṣyamāṇāni
Instrumentalpreṣyamāṇena preṣyamāṇābhyām preṣyamāṇaiḥ
Dativepreṣyamāṇāya preṣyamāṇābhyām preṣyamāṇebhyaḥ
Ablativepreṣyamāṇāt preṣyamāṇābhyām preṣyamāṇebhyaḥ
Genitivepreṣyamāṇasya preṣyamāṇayoḥ preṣyamāṇānām
Locativepreṣyamāṇe preṣyamāṇayoḥ preṣyamāṇeṣu

Compound preṣyamāṇa -

Adverb -preṣyamāṇam -preṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria