Declension table of ?preṣiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativepreṣiṣyamāṇaḥ preṣiṣyamāṇau preṣiṣyamāṇāḥ
Vocativepreṣiṣyamāṇa preṣiṣyamāṇau preṣiṣyamāṇāḥ
Accusativepreṣiṣyamāṇam preṣiṣyamāṇau preṣiṣyamāṇān
Instrumentalpreṣiṣyamāṇena preṣiṣyamāṇābhyām preṣiṣyamāṇaiḥ preṣiṣyamāṇebhiḥ
Dativepreṣiṣyamāṇāya preṣiṣyamāṇābhyām preṣiṣyamāṇebhyaḥ
Ablativepreṣiṣyamāṇāt preṣiṣyamāṇābhyām preṣiṣyamāṇebhyaḥ
Genitivepreṣiṣyamāṇasya preṣiṣyamāṇayoḥ preṣiṣyamāṇānām
Locativepreṣiṣyamāṇe preṣiṣyamāṇayoḥ preṣiṣyamāṇeṣu

Compound preṣiṣyamāṇa -

Adverb -preṣiṣyamāṇam -preṣiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria