Declension table of ?preṣṭavatī

Deva

FeminineSingularDualPlural
Nominativepreṣṭavatī preṣṭavatyau preṣṭavatyaḥ
Vocativepreṣṭavati preṣṭavatyau preṣṭavatyaḥ
Accusativepreṣṭavatīm preṣṭavatyau preṣṭavatīḥ
Instrumentalpreṣṭavatyā preṣṭavatībhyām preṣṭavatībhiḥ
Dativepreṣṭavatyai preṣṭavatībhyām preṣṭavatībhyaḥ
Ablativepreṣṭavatyāḥ preṣṭavatībhyām preṣṭavatībhyaḥ
Genitivepreṣṭavatyāḥ preṣṭavatyoḥ preṣṭavatīnām
Locativepreṣṭavatyām preṣṭavatyoḥ preṣṭavatīṣu

Compound preṣṭavati - preṣṭavatī -

Adverb -preṣṭavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria