Declension table of ?papreṣāṇā

Deva

FeminineSingularDualPlural
Nominativepapreṣāṇā papreṣāṇe papreṣāṇāḥ
Vocativepapreṣāṇe papreṣāṇe papreṣāṇāḥ
Accusativepapreṣāṇām papreṣāṇe papreṣāṇāḥ
Instrumentalpapreṣāṇayā papreṣāṇābhyām papreṣāṇābhiḥ
Dativepapreṣāṇāyai papreṣāṇābhyām papreṣāṇābhyaḥ
Ablativepapreṣāṇāyāḥ papreṣāṇābhyām papreṣāṇābhyaḥ
Genitivepapreṣāṇāyāḥ papreṣāṇayoḥ papreṣāṇānām
Locativepapreṣāṇāyām papreṣāṇayoḥ papreṣāṇāsu

Adverb -papreṣāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria