Declension table of ?preṣiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativepreṣiṣyamāṇā preṣiṣyamāṇe preṣiṣyamāṇāḥ
Vocativepreṣiṣyamāṇe preṣiṣyamāṇe preṣiṣyamāṇāḥ
Accusativepreṣiṣyamāṇām preṣiṣyamāṇe preṣiṣyamāṇāḥ
Instrumentalpreṣiṣyamāṇayā preṣiṣyamāṇābhyām preṣiṣyamāṇābhiḥ
Dativepreṣiṣyamāṇāyai preṣiṣyamāṇābhyām preṣiṣyamāṇābhyaḥ
Ablativepreṣiṣyamāṇāyāḥ preṣiṣyamāṇābhyām preṣiṣyamāṇābhyaḥ
Genitivepreṣiṣyamāṇāyāḥ preṣiṣyamāṇayoḥ preṣiṣyamāṇānām
Locativepreṣiṣyamāṇāyām preṣiṣyamāṇayoḥ preṣiṣyamāṇāsu

Adverb -preṣiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria