Declension table of ?preṣamāṇa

Deva

MasculineSingularDualPlural
Nominativepreṣamāṇaḥ preṣamāṇau preṣamāṇāḥ
Vocativepreṣamāṇa preṣamāṇau preṣamāṇāḥ
Accusativepreṣamāṇam preṣamāṇau preṣamāṇān
Instrumentalpreṣamāṇena preṣamāṇābhyām preṣamāṇaiḥ preṣamāṇebhiḥ
Dativepreṣamāṇāya preṣamāṇābhyām preṣamāṇebhyaḥ
Ablativepreṣamāṇāt preṣamāṇābhyām preṣamāṇebhyaḥ
Genitivepreṣamāṇasya preṣamāṇayoḥ preṣamāṇānām
Locativepreṣamāṇe preṣamāṇayoḥ preṣamāṇeṣu

Compound preṣamāṇa -

Adverb -preṣamāṇam -preṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria