Conjugation tables of mīl

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstmīlāmi mīlāvaḥ mīlāmaḥ
Secondmīlasi mīlathaḥ mīlatha
Thirdmīlati mīlataḥ mīlanti


PassiveSingularDualPlural
Firstmīlye mīlyāvahe mīlyāmahe
Secondmīlyase mīlyethe mīlyadhve
Thirdmīlyate mīlyete mīlyante


Imperfect

ActiveSingularDualPlural
Firstamīlam amīlāva amīlāma
Secondamīlaḥ amīlatam amīlata
Thirdamīlat amīlatām amīlan


PassiveSingularDualPlural
Firstamīlye amīlyāvahi amīlyāmahi
Secondamīlyathāḥ amīlyethām amīlyadhvam
Thirdamīlyata amīlyetām amīlyanta


Optative

ActiveSingularDualPlural
Firstmīleyam mīleva mīlema
Secondmīleḥ mīletam mīleta
Thirdmīlet mīletām mīleyuḥ


PassiveSingularDualPlural
Firstmīlyeya mīlyevahi mīlyemahi
Secondmīlyethāḥ mīlyeyāthām mīlyedhvam
Thirdmīlyeta mīlyeyātām mīlyeran


Imperative

ActiveSingularDualPlural
Firstmīlāni mīlāva mīlāma
Secondmīla mīlatam mīlata
Thirdmīlatu mīlatām mīlantu


PassiveSingularDualPlural
Firstmīlyai mīlyāvahai mīlyāmahai
Secondmīlyasva mīlyethām mīlyadhvam
Thirdmīlyatām mīlyetām mīlyantām


Future

ActiveSingularDualPlural
Firstmīliṣyāmi mīliṣyāvaḥ mīliṣyāmaḥ
Secondmīliṣyasi mīliṣyathaḥ mīliṣyatha
Thirdmīliṣyati mīliṣyataḥ mīliṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstmīlitāsmi mīlitāsvaḥ mīlitāsmaḥ
Secondmīlitāsi mīlitāsthaḥ mīlitāstha
Thirdmīlitā mīlitārau mīlitāraḥ


Perfect

ActiveSingularDualPlural
Firstmimīla mimīliva mimīlima
Secondmimīlitha mimīlathuḥ mimīla
Thirdmimīla mimīlatuḥ mimīluḥ


Aorist

ActiveSingularDualPlural
Firstamimīlam amimīlāva amimīlāma
Secondamimīlaḥ amimīlatam amimīlata
Thirdamimīlat amimīlatām amimīlan


MiddleSingularDualPlural
Firstamimīle amimīlāvahi amimīlāmahi
Secondamimīlathāḥ amimīlethām amimīladhvam
Thirdamimīlata amimīletām amimīlanta


Benedictive

ActiveSingularDualPlural
Firstmīlyāsam mīlyāsva mīlyāsma
Secondmīlyāḥ mīlyāstam mīlyāsta
Thirdmīlyāt mīlyāstām mīlyāsuḥ

Participles

Past Passive Participle
mīlita m. n. mīlitā f.

Past Active Participle
mīlitavat m. n. mīlitavatī f.

Present Active Participle
mīlat m. n. mīlantī f.

Present Passive Participle
mīlyamāna m. n. mīlyamānā f.

Future Active Participle
mīliṣyat m. n. mīliṣyantī f.

Future Passive Participle
mīlitavya m. n. mīlitavyā f.

Future Passive Participle
mīlya m. n. mīlyā f.

Future Passive Participle
mīlanīya m. n. mīlanīyā f.

Perfect Active Participle
mimīlvas m. n. mimīluṣī f.

Indeclinable forms

Infinitive
mīlitum

Absolutive
mīlitvā

Absolutive
-mīlya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstmīlayāmi mīlayāvaḥ mīlayāmaḥ
Secondmīlayasi mīlayathaḥ mīlayatha
Thirdmīlayati mīlayataḥ mīlayanti


MiddleSingularDualPlural
Firstmīlaye mīlayāvahe mīlayāmahe
Secondmīlayase mīlayethe mīlayadhve
Thirdmīlayate mīlayete mīlayante


PassiveSingularDualPlural
Firstmīlye mīlyāvahe mīlyāmahe
Secondmīlyase mīlyethe mīlyadhve
Thirdmīlyate mīlyete mīlyante


Imperfect

ActiveSingularDualPlural
Firstamīlayam amīlayāva amīlayāma
Secondamīlayaḥ amīlayatam amīlayata
Thirdamīlayat amīlayatām amīlayan


MiddleSingularDualPlural
Firstamīlaye amīlayāvahi amīlayāmahi
Secondamīlayathāḥ amīlayethām amīlayadhvam
Thirdamīlayata amīlayetām amīlayanta


PassiveSingularDualPlural
Firstamīlye amīlyāvahi amīlyāmahi
Secondamīlyathāḥ amīlyethām amīlyadhvam
Thirdamīlyata amīlyetām amīlyanta


Optative

ActiveSingularDualPlural
Firstmīlayeyam mīlayeva mīlayema
Secondmīlayeḥ mīlayetam mīlayeta
Thirdmīlayet mīlayetām mīlayeyuḥ


MiddleSingularDualPlural
Firstmīlayeya mīlayevahi mīlayemahi
Secondmīlayethāḥ mīlayeyāthām mīlayedhvam
Thirdmīlayeta mīlayeyātām mīlayeran


PassiveSingularDualPlural
Firstmīlyeya mīlyevahi mīlyemahi
Secondmīlyethāḥ mīlyeyāthām mīlyedhvam
Thirdmīlyeta mīlyeyātām mīlyeran


Imperative

ActiveSingularDualPlural
Firstmīlayāni mīlayāva mīlayāma
Secondmīlaya mīlayatam mīlayata
Thirdmīlayatu mīlayatām mīlayantu


MiddleSingularDualPlural
Firstmīlayai mīlayāvahai mīlayāmahai
Secondmīlayasva mīlayethām mīlayadhvam
Thirdmīlayatām mīlayetām mīlayantām


PassiveSingularDualPlural
Firstmīlyai mīlyāvahai mīlyāmahai
Secondmīlyasva mīlyethām mīlyadhvam
Thirdmīlyatām mīlyetām mīlyantām


Future

ActiveSingularDualPlural
Firstmīlayiṣyāmi mīlayiṣyāvaḥ mīlayiṣyāmaḥ
Secondmīlayiṣyasi mīlayiṣyathaḥ mīlayiṣyatha
Thirdmīlayiṣyati mīlayiṣyataḥ mīlayiṣyanti


MiddleSingularDualPlural
Firstmīlayiṣye mīlayiṣyāvahe mīlayiṣyāmahe
Secondmīlayiṣyase mīlayiṣyethe mīlayiṣyadhve
Thirdmīlayiṣyate mīlayiṣyete mīlayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstmīlayitāsmi mīlayitāsvaḥ mīlayitāsmaḥ
Secondmīlayitāsi mīlayitāsthaḥ mīlayitāstha
Thirdmīlayitā mīlayitārau mīlayitāraḥ

Participles

Past Passive Participle
mīlita m. n. mīlitā f.

Past Active Participle
mīlitavat m. n. mīlitavatī f.

Present Active Participle
mīlayat m. n. mīlayantī f.

Present Middle Participle
mīlayamāna m. n. mīlayamānā f.

Present Passive Participle
mīlyamāna m. n. mīlyamānā f.

Future Active Participle
mīlayiṣyat m. n. mīlayiṣyantī f.

Future Middle Participle
mīlayiṣyamāṇa m. n. mīlayiṣyamāṇā f.

Future Passive Participle
mīlya m. n. mīlyā f.

Future Passive Participle
mīlanīya m. n. mīlanīyā f.

Future Passive Participle
mīlayitavya m. n. mīlayitavyā f.

Indeclinable forms

Infinitive
mīlayitum

Absolutive
mīlayitvā

Absolutive
-mīlya

Periphrastic Perfect
mīlayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria