Declension table of ?mīlyamāna

Deva

MasculineSingularDualPlural
Nominativemīlyamānaḥ mīlyamānau mīlyamānāḥ
Vocativemīlyamāna mīlyamānau mīlyamānāḥ
Accusativemīlyamānam mīlyamānau mīlyamānān
Instrumentalmīlyamānena mīlyamānābhyām mīlyamānaiḥ mīlyamānebhiḥ
Dativemīlyamānāya mīlyamānābhyām mīlyamānebhyaḥ
Ablativemīlyamānāt mīlyamānābhyām mīlyamānebhyaḥ
Genitivemīlyamānasya mīlyamānayoḥ mīlyamānānām
Locativemīlyamāne mīlyamānayoḥ mīlyamāneṣu

Compound mīlyamāna -

Adverb -mīlyamānam -mīlyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria