Declension table of ?mīlayiṣyat

Deva

NeuterSingularDualPlural
Nominativemīlayiṣyat mīlayiṣyantī mīlayiṣyatī mīlayiṣyanti
Vocativemīlayiṣyat mīlayiṣyantī mīlayiṣyatī mīlayiṣyanti
Accusativemīlayiṣyat mīlayiṣyantī mīlayiṣyatī mīlayiṣyanti
Instrumentalmīlayiṣyatā mīlayiṣyadbhyām mīlayiṣyadbhiḥ
Dativemīlayiṣyate mīlayiṣyadbhyām mīlayiṣyadbhyaḥ
Ablativemīlayiṣyataḥ mīlayiṣyadbhyām mīlayiṣyadbhyaḥ
Genitivemīlayiṣyataḥ mīlayiṣyatoḥ mīlayiṣyatām
Locativemīlayiṣyati mīlayiṣyatoḥ mīlayiṣyatsu

Adverb -mīlayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria