तिङन्तावली मील्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथममीलति मीलतः मीलन्ति
मध्यममीलसि मीलथः मीलथ
उत्तममीलामि मीलावः मीलामः


कर्मणिएकद्विबहु
प्रथममील्यते मील्येते मील्यन्ते
मध्यममील्यसे मील्येथे मील्यध्वे
उत्तममील्ये मील्यावहे मील्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअमीलत् अमीलताम् अमीलन्
मध्यमअमीलः अमीलतम् अमीलत
उत्तमअमीलम् अमीलाव अमीलाम


कर्मणिएकद्विबहु
प्रथमअमील्यत अमील्येताम् अमील्यन्त
मध्यमअमील्यथाः अमील्येथाम् अमील्यध्वम्
उत्तमअमील्ये अमील्यावहि अमील्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथममीलेत् मीलेताम् मीलेयुः
मध्यममीलेः मीलेतम् मीलेत
उत्तममीलेयम् मीलेव मीलेम


कर्मणिएकद्विबहु
प्रथममील्येत मील्येयाताम् मील्येरन्
मध्यममील्येथाः मील्येयाथाम् मील्येध्वम्
उत्तममील्येय मील्येवहि मील्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथममीलतु मीलताम् मीलन्तु
मध्यममील मीलतम् मीलत
उत्तममीलानि मीलाव मीलाम


कर्मणिएकद्विबहु
प्रथममील्यताम् मील्येताम् मील्यन्ताम्
मध्यममील्यस्व मील्येथाम् मील्यध्वम्
उत्तममील्यै मील्यावहै मील्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथममीलिष्यति मीलिष्यतः मीलिष्यन्ति
मध्यममीलिष्यसि मीलिष्यथः मीलिष्यथ
उत्तममीलिष्यामि मीलिष्यावः मीलिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथममीलिता मीलितारौ मीलितारः
मध्यममीलितासि मीलितास्थः मीलितास्थ
उत्तममीलितास्मि मीलितास्वः मीलितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथममिमील मिमीलतुः मिमीलुः
मध्यममिमीलिथ मिमीलथुः मिमील
उत्तममिमील मिमीलिव मिमीलिम


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअमिमीलत् अमिमीलताम् अमिमीलन्
मध्यमअमिमीलः अमिमीलतम् अमिमीलत
उत्तमअमिमीलम् अमिमीलाव अमिमीलाम


आत्मनेपदेएकद्विबहु
प्रथमअमिमीलत अमिमीलेताम् अमिमीलन्त
मध्यमअमिमीलथाः अमिमीलेथाम् अमिमीलध्वम्
उत्तमअमिमीले अमिमीलावहि अमिमीलामहि


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथममील्यात् मील्यास्ताम् मील्यासुः
मध्यममील्याः मील्यास्तम् मील्यास्त
उत्तममील्यासम् मील्यास्व मील्यास्म

कृदन्त

क्त
मीलित m. n. मीलिता f.

क्तवतु
मीलितवत् m. n. मीलितवती f.

शतृ
मीलत् m. n. मीलन्ती f.

शानच् कर्मणि
मील्यमान m. n. मील्यमाना f.

लुडादेश पर
मीलिष्यत् m. n. मीलिष्यन्ती f.

तव्य
मीलितव्य m. n. मीलितव्या f.

यत्
मील्य m. n. मील्या f.

अनीयर्
मीलनीय m. n. मीलनीया f.

लिडादेश पर
मिमील्वस् m. n. मिमीलुषी f.

अव्यय

तुमुन्
मीलितुम्

क्त्वा
मीलित्वा

ल्यप्
॰मील्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथममीलयति मीलयतः मीलयन्ति
मध्यममीलयसि मीलयथः मीलयथ
उत्तममीलयामि मीलयावः मीलयामः


आत्मनेपदेएकद्विबहु
प्रथममीलयते मीलयेते मीलयन्ते
मध्यममीलयसे मीलयेथे मीलयध्वे
उत्तममीलये मीलयावहे मीलयामहे


कर्मणिएकद्विबहु
प्रथममील्यते मील्येते मील्यन्ते
मध्यममील्यसे मील्येथे मील्यध्वे
उत्तममील्ये मील्यावहे मील्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअमीलयत् अमीलयताम् अमीलयन्
मध्यमअमीलयः अमीलयतम् अमीलयत
उत्तमअमीलयम् अमीलयाव अमीलयाम


आत्मनेपदेएकद्विबहु
प्रथमअमीलयत अमीलयेताम् अमीलयन्त
मध्यमअमीलयथाः अमीलयेथाम् अमीलयध्वम्
उत्तमअमीलये अमीलयावहि अमीलयामहि


कर्मणिएकद्विबहु
प्रथमअमील्यत अमील्येताम् अमील्यन्त
मध्यमअमील्यथाः अमील्येथाम् अमील्यध्वम्
उत्तमअमील्ये अमील्यावहि अमील्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथममीलयेत् मीलयेताम् मीलयेयुः
मध्यममीलयेः मीलयेतम् मीलयेत
उत्तममीलयेयम् मीलयेव मीलयेम


आत्मनेपदेएकद्विबहु
प्रथममीलयेत मीलयेयाताम् मीलयेरन्
मध्यममीलयेथाः मीलयेयाथाम् मीलयेध्वम्
उत्तममीलयेय मीलयेवहि मीलयेमहि


कर्मणिएकद्विबहु
प्रथममील्येत मील्येयाताम् मील्येरन्
मध्यममील्येथाः मील्येयाथाम् मील्येध्वम्
उत्तममील्येय मील्येवहि मील्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथममीलयतु मीलयताम् मीलयन्तु
मध्यममीलय मीलयतम् मीलयत
उत्तममीलयानि मीलयाव मीलयाम


आत्मनेपदेएकद्विबहु
प्रथममीलयताम् मीलयेताम् मीलयन्ताम्
मध्यममीलयस्व मीलयेथाम् मीलयध्वम्
उत्तममीलयै मीलयावहै मीलयामहै


कर्मणिएकद्विबहु
प्रथममील्यताम् मील्येताम् मील्यन्ताम्
मध्यममील्यस्व मील्येथाम् मील्यध्वम्
उत्तममील्यै मील्यावहै मील्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथममीलयिष्यति मीलयिष्यतः मीलयिष्यन्ति
मध्यममीलयिष्यसि मीलयिष्यथः मीलयिष्यथ
उत्तममीलयिष्यामि मीलयिष्यावः मीलयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथममीलयिष्यते मीलयिष्येते मीलयिष्यन्ते
मध्यममीलयिष्यसे मीलयिष्येथे मीलयिष्यध्वे
उत्तममीलयिष्ये मीलयिष्यावहे मीलयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथममीलयिता मीलयितारौ मीलयितारः
मध्यममीलयितासि मीलयितास्थः मीलयितास्थ
उत्तममीलयितास्मि मीलयितास्वः मीलयितास्मः

कृदन्त

क्त
मीलित m. n. मीलिता f.

क्तवतु
मीलितवत् m. n. मीलितवती f.

शतृ
मीलयत् m. n. मीलयन्ती f.

शानच्
मीलयमान m. n. मीलयमाना f.

शानच् कर्मणि
मील्यमान m. n. मील्यमाना f.

लुडादेश पर
मीलयिष्यत् m. n. मीलयिष्यन्ती f.

लुडादेश आत्म
मीलयिष्यमाण m. n. मीलयिष्यमाणा f.

यत्
मील्य m. n. मील्या f.

अनीयर्
मीलनीय m. n. मीलनीया f.

तव्य
मीलयितव्य m. n. मीलयितव्या f.

अव्यय

तुमुन्
मीलयितुम्

क्त्वा
मीलयित्वा

ल्यप्
॰मील्य

लिट्
मीलयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria