Declension table of ?mīlitavya

Deva

MasculineSingularDualPlural
Nominativemīlitavyaḥ mīlitavyau mīlitavyāḥ
Vocativemīlitavya mīlitavyau mīlitavyāḥ
Accusativemīlitavyam mīlitavyau mīlitavyān
Instrumentalmīlitavyena mīlitavyābhyām mīlitavyaiḥ mīlitavyebhiḥ
Dativemīlitavyāya mīlitavyābhyām mīlitavyebhyaḥ
Ablativemīlitavyāt mīlitavyābhyām mīlitavyebhyaḥ
Genitivemīlitavyasya mīlitavyayoḥ mīlitavyānām
Locativemīlitavye mīlitavyayoḥ mīlitavyeṣu

Compound mīlitavya -

Adverb -mīlitavyam -mīlitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria