Declension table of ?mīlitavat

Deva

NeuterSingularDualPlural
Nominativemīlitavat mīlitavantī mīlitavatī mīlitavanti
Vocativemīlitavat mīlitavantī mīlitavatī mīlitavanti
Accusativemīlitavat mīlitavantī mīlitavatī mīlitavanti
Instrumentalmīlitavatā mīlitavadbhyām mīlitavadbhiḥ
Dativemīlitavate mīlitavadbhyām mīlitavadbhyaḥ
Ablativemīlitavataḥ mīlitavadbhyām mīlitavadbhyaḥ
Genitivemīlitavataḥ mīlitavatoḥ mīlitavatām
Locativemīlitavati mīlitavatoḥ mīlitavatsu

Adverb -mīlitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria