Declension table of ?mīlat

Deva

MasculineSingularDualPlural
Nominativemīlan mīlantau mīlantaḥ
Vocativemīlan mīlantau mīlantaḥ
Accusativemīlantam mīlantau mīlataḥ
Instrumentalmīlatā mīladbhyām mīladbhiḥ
Dativemīlate mīladbhyām mīladbhyaḥ
Ablativemīlataḥ mīladbhyām mīladbhyaḥ
Genitivemīlataḥ mīlatoḥ mīlatām
Locativemīlati mīlatoḥ mīlatsu

Compound mīlat -

Adverb -mīlantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria