Declension table of ?mimīluṣī

Deva

FeminineSingularDualPlural
Nominativemimīluṣī mimīluṣyau mimīluṣyaḥ
Vocativemimīluṣi mimīluṣyau mimīluṣyaḥ
Accusativemimīluṣīm mimīluṣyau mimīluṣīḥ
Instrumentalmimīluṣyā mimīluṣībhyām mimīluṣībhiḥ
Dativemimīluṣyai mimīluṣībhyām mimīluṣībhyaḥ
Ablativemimīluṣyāḥ mimīluṣībhyām mimīluṣībhyaḥ
Genitivemimīluṣyāḥ mimīluṣyoḥ mimīluṣīṇām
Locativemimīluṣyām mimīluṣyoḥ mimīluṣīṣu

Compound mimīluṣi - mimīluṣī -

Adverb -mimīluṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria