Declension table of ?mīlayiṣyat

Deva

MasculineSingularDualPlural
Nominativemīlayiṣyan mīlayiṣyantau mīlayiṣyantaḥ
Vocativemīlayiṣyan mīlayiṣyantau mīlayiṣyantaḥ
Accusativemīlayiṣyantam mīlayiṣyantau mīlayiṣyataḥ
Instrumentalmīlayiṣyatā mīlayiṣyadbhyām mīlayiṣyadbhiḥ
Dativemīlayiṣyate mīlayiṣyadbhyām mīlayiṣyadbhyaḥ
Ablativemīlayiṣyataḥ mīlayiṣyadbhyām mīlayiṣyadbhyaḥ
Genitivemīlayiṣyataḥ mīlayiṣyatoḥ mīlayiṣyatām
Locativemīlayiṣyati mīlayiṣyatoḥ mīlayiṣyatsu

Compound mīlayiṣyat -

Adverb -mīlayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria