Declension table of ?mīlayantī

Deva

FeminineSingularDualPlural
Nominativemīlayantī mīlayantyau mīlayantyaḥ
Vocativemīlayanti mīlayantyau mīlayantyaḥ
Accusativemīlayantīm mīlayantyau mīlayantīḥ
Instrumentalmīlayantyā mīlayantībhyām mīlayantībhiḥ
Dativemīlayantyai mīlayantībhyām mīlayantībhyaḥ
Ablativemīlayantyāḥ mīlayantībhyām mīlayantībhyaḥ
Genitivemīlayantyāḥ mīlayantyoḥ mīlayantīnām
Locativemīlayantyām mīlayantyoḥ mīlayantīṣu

Compound mīlayanti - mīlayantī -

Adverb -mīlayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria