Declension table of ?mīlitavya

Deva

NeuterSingularDualPlural
Nominativemīlitavyam mīlitavye mīlitavyāni
Vocativemīlitavya mīlitavye mīlitavyāni
Accusativemīlitavyam mīlitavye mīlitavyāni
Instrumentalmīlitavyena mīlitavyābhyām mīlitavyaiḥ
Dativemīlitavyāya mīlitavyābhyām mīlitavyebhyaḥ
Ablativemīlitavyāt mīlitavyābhyām mīlitavyebhyaḥ
Genitivemīlitavyasya mīlitavyayoḥ mīlitavyānām
Locativemīlitavye mīlitavyayoḥ mīlitavyeṣu

Compound mīlitavya -

Adverb -mīlitavyam -mīlitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria